WhatsApp Icon
WhatsApp Icon
Hundi Icon

Shri Subrahmanya vajrapamjara kavacham

 

asya sree Subrahmanya kavachastotra mahaamantrasya agastyo bhagavaan rshih, anushtupchandah sree subrahmanyo devataa, sam beejam, svaahaa saktih, sah keelakam, sree subrahmanyaprasaadasiddhyarthe jape viniyogah |


nyaasah –

hiranyasareeraaya amgushthaabhyaam namah |

ikshudhanurdharaaya tarjaneebhyaam namah |

saravanabhavaaya madhyamaabhyaam namah |

sikhivaahanaaya anaamikaabhyaam namah |

saktihastaaya kanishthikaabhyaam namah |

sakaladuritamochanaaya karatalakaraprshthaabhyaam namah |

evam hrdayaadi nyaasah ||


dhyaanam |

kanakakumdalamamditashanmukham

vanajaraaji viraajita lochanam |

nisita sastrasaraasanadhaarinam

saravanodbhavameesasutam bhaje ||


lamityaadi panchapoojaa kuryaat |


agastya uvaacha |

skandasya kavacham divyam naanaa rakshaakaram param |

puraa pinaakinaa proktam brahmanoఽnamtasaktaye || ~1 ||


tadaham sampravakshyaami bhadram te srnu naarada |

asti guhyam mahaapunyam sarvapraani priyamkaram || ~2 ||


japamaatrena paapaghnam sarvakaamaphalapradam |

mantrapraanamidam j~neyam sarvavidyaadikaarakam || ~3 ||


skandasya kavacham divyam pathanaadvyaadhinaasanam |

pisaacha ghorabhootaanaam smaranaadeva saamtidam || ~4 ||


pathitam skandakavacham sraddhayaananyachetasaa |

teshaam daaridryaduritam na kadaachidbhavishyati || ~5 ||


bhooyah saamraajyasamsiddhiramte kaivalyamakshayam |

deerghaayushyam bhavettasya skande bhaktischa jaayate || ~6 ||


atha kavacham |

sikhaam rakshetkumaarastu kaartikeyah siroఽvatu |

lalaatam paarvateesoonuh visaakho bhrooyugam mama || ~7 ||


lochane kraumchabhedee cha naasikaam sikhivaahanah |

karnadvayam saktidharah karnamoolam shadaananah || ~8 ||


gamdayugmam mahaasenah kapolau taarakaamtakah |

oshthadvayam cha senaaneeh rasanaam sikhivaahanah || ~9 ||


taaloo kalaanidhih paatu damtaam devasikhaamanih |

gaamgeyaschubukam paatu mukham paatu sarodbhavah || ~1~0 ||


hanoo harasutah paatu kamtham kaarunyavaaridhih |

skandhaavumaasutah paatu baahuleyo bhujadvayam || ~1~1 ||


baahoo bhavedbhavah paatu stanau paatu mahoragah |

madhyam jagadvibhuh paatu naabhim dvaadasalochanah || ~1~2 ||


katim dvishadbhujah paatu guhyam gamgaasutoఽvatu |

jaghanam jaahnaveesoonuh prshthabhaagam paramtapah || ~1~3 ||


ooroo rakshedumaaputrah jaanuyugmam jagaddharah |

jamghe paatu jagatpoojyah gulphau paatu mahaabalah || ~1~4 ||


paadau paatu paramjyotih sarvaamgam kukkutadhvajah |

oordhvam paatu mahodaarah adhastaatpaatu saamkarih || ~1~5 ||


paarsvayoh paatu satrughnah sarvadaa paatu saasvatah |

praatah paatu param brahma madhyaahne yuddhakausalah || ~1~6 ||


aparaahne guhah paatu raatrau daityaamtakoఽvatu |

trisandhyam tu trikaalaj~nah amtastham paatvarimdamah || ~1~7 ||


bahisthitam paatu khadhgee nishannam krttikaasutah |

vrajamtam prathamaadheesah tishthamtam paatu paasabhrt || ~1~8 ||


sayane paatu maam soorah maarge maam paatu soorajit |

ugraaranye vajradharah sadaa rakshatu maam vatuh || ~1~9 ||


phalasrtih |

subrahmanyasya kavacham dharmakaamaarthamokshadam |

mantraanaam paramam mantram rahasyam sarvadehinaam || ~2~0 ||


sarvarogaprasamanam sarvavyaadhivinaasanam |

sarvapunyapradam divyam subhagaisvaryavardhanam || ~2~1 ||


sarvatra subhadam nityam yah pathedvajrapamjaram |

subrahmanyah susampreeto vaamchitaarthaan prayachchati |

dehaamte muktimaapnoti skandavarmaanubhaavatah || ~2~2 ||


iti skaamde agastyanaaradasamvaade Subrahmanya kavacham |