WhatsApp Icon
WhatsApp Icon
Hundi Icon

Shri kiraataashtakam

 

asya sreekiraatasasturmahaamantrasya remamta rshih devi gaayatree chandah sree kiraata saastaa devataa, hraam beejam, hreem saktih, hroom keelakam, sree kiraata sastu prasaada siddhyarthe jape viniyogah |

karanyaasah –
om hraam amgushthaabhyaam namah |
om hreem tarjaneebhyaam namah |
om hroom madhyamaabhyaam namah |
om hraim anaamikaabhyaam namah |
om hraum kanishthikaabhyaam namah |
om hrah karatala karaprshthaabhyaam namah |

amganyaasah –
om hraam hrdayaaya namah |
om hreem sirase svaahaa |
om hroom sikhaayai vashat |
om hraim kavachaaya hum |
om hraum netratrayaaya vaushat |
om hrah astraaya phat |
bhoorbhuvassuvaromiti digbamdhah |

dhyaanam |
kodandam sasaram bhujena bhujagemdrabhogaa bhaasaavahan
vaamenachchurikaam vibhakshalane pakshena dakshena cha |
kaamtyaa nirjita neeradah purabhidah kreedankiraataakrte
putrosmaakamanalpa nirmalayaa cha nirmaatu sarmaanisam ||

stotram |
pratyarthivraatavakshahsthalarudhirasuraapaanamattaa prshatkam
chaape sandhaaya tishthan hrdayasarasije maamake taapaham tam |
pimchottamsah saranyah pasupatitanayo neeradaabhah prasanno
devah paayaadapaayaachchabaravapurasau saavadhaanah sadaa nah || ~1 ||

aakhetaaya vanecharasya girijaasaktasya sambhoh sutah
traatum yo bhuvanam puraa samajani khyaatah kiraataakrtih |
kodandakshurikaadharo ghanaravah pimchaavatamsojjvalah
sa tvam maamava sarvadaa ripuganatrastam dayaavaaridhe || ~2 ||

yo maam peedayati prasahya satatam deheetyananyaasrayam
bhitvaa tasya riporurah kshurikayaa saataagrayaa durmateh |
deva tvatkarapamkajollasitayaa sreematkiraataakrteh
tatpraanaanvitaraamtakaaya bhagavan kaalaariputraamjasaa || ~3 ||

viddho marmasu durvachobhirasataam samtaptasalyopamaih
drptaanaam dvishataamasaamtamanasaam khinnoఽsmi yaavadbhrsam |
taavattvam kshurikaasaraasanadharaschitte mamaavirbhavan
svaamin deva kiraataroopa samaya pratyarthigarvam kshanaat || ~4 ||

hartum vittamadharmato mama rataaschoraascha ye durjanaa-
-steshaam marmasu taadayaasu visikhaistvatkaarmukaannihsrtaih ||

saastaaram dvishataam kiraatavapusham sarvaarthadam tvaamrte
pasyaamyatra puraariputra saranam naanyam prapannoఽsmyaham || ~5 ||

yakshah pretapisaachabhootanivahaah duhkhapradaa bheeshanaah
baadhamte narasonitotsukadhiyo ye maam ripupreritaah |
chaapajyaaninadaistvameesa sakalaan samhrtya dushtagrahaan
gaureesaatmaja daivatesvara kiraataakaara samraksha maam || ~6 ||

dogdhum ye nirataastvamadya padapadmaikaamtabhaktaaya me
maayaachchannakalebaraasruvishadaanaadyaih sadaa karmabhih |
vasyastambhanamaaranaadikusalapraarambhadakshaanareen
dushtaan samhara devadeva sabaraakaara trilokesvara || ~7 ||

tanvaa vaa manasaa giraapi satatam dosham chikeershatyalam
tvatpaadapranatasya niraparaadhasyaapi ye maanavaah |
sarvaan samhara taan gireesasuta me taapatrayaughaanapi
tvaamekam sabaraakrte bhayaharam naatham prapannoఽsmyaham || ~8 ||

klishto raajabhataistadaapi paribhootoఽham kulairvairibhi-
-schaanyairghoratarairvipajjalanidhau magnoఽsmi duhkhaaturam |
haa haa kimkaravai vibho sabaravesham tvaamabheeshtaarthadam
vamdeఽham paradaivatam kuru krpaanaathaartabamdho mayi || ~9 ||

stotram yah prajapet prasaamtakaranairnityam kiraataashtakam
sa kshipram vasagaan karoti nrpateenaabaddhavairaanapi |
samhrtyaatmavirodhinah khilajanaan dushtagrahaanapyasau
yaatyamte yamadootabheetirahito divyaam gatim saasvateem || ~1~0 ||

iti sree kiraataashtakam |