WhatsApp Icon
WhatsApp Icon
Hundi Icon

Shri hanumat kavacham

 

asya sree hanumat kavachastotramahaamantrasya vasishtha rshih anushtup chandah sree hanumaan devataa maarutaatmaja iti beejam amjanaasoonuriti saktih vaayuputra iti keelakam hanumatprasaada siddhyarthe jape viniyogah ||

ullamghya simdhossalilam saleelam
yassokavahnim janakaatmajaayaah |
aadaaya tenaiva dadaaha lamkaam
namaami tam praamjaliraanjaneyam || ~1

manojavam maarutatulyavegam
jitemdriyam buddhimataam varishtham |
vaataatmajam vaanarayoothamukhyam
sreeraamadootam sirasaa namaami || ~2

udyadaadityasamkaasam udaarabhujavikramam |
kamdarpakotilaavanyam sarvavidyaavisaaradam || ~3

sreeraamahrdayaanamdam bhaktakalpamaheeruham |
abhayam varadam dorbhyaam kalaye maarutaatmajam || ~4

sreeraama raama raameti rame raame manorame |
sahasranaama tattulyam raamanaama varaanane || ~5

paadau vaayusutah paatu raamadootastadamguleeh |
gulphau hareesvarah paatu jamghe chaarnavalamghanah || ~6

jaanunee maarutih paatu ooroo paatvasuraamtakah |
guhyam vajratanuh paatu jaghanam tu jagaddhitah || ~7

aanjaneyah katim paatu naabhim saumitrijeevanah |
udaram paatu hrdgehee hrdayam cha mahaabalah || ~8

vaksho vaalaayudhah paatu stanau chaaఽmitavikramah |
paarsvau jitemdriyah paatu baahoo sugreevamantrakrt || ~9

karaavaksha jayee paatu hanumaamscha tadamguleeh |
prshtham bhavishyadrbahmaa cha skandhau mati mataam varah || ~1~0

kamtham paatu kapisreshtho mukham raavanadarpahaa |
vaktram cha vaktrpravano netre devaganastutah || ~1~1

brahmaastrasanmaanakaro bhruvau me paatu sarvadaa |
kaamaroopah kapole me phaalam vajranakhoఽvatu || ~1~2

siro me paatu satatam jaanakeesokanaasanah |
sreeraamabhaktapravarah paatu sarvakalebaram || ~1~3

maamahni paatu sarvaj~nah paatu raatrau mahaayasaah |
vivasvadamtevaasee cha sandhyayoh paatu sarvadaa || ~1~4

brahmaadidevataadattavarah paatu niramtaram |
ya idam kavacham nityam pathechcha srnuyaannarah || ~1~5

deerghamaayuravaapnoti balam drshtim cha vimdati |
paadaakraamtaa bhavishyamti pathatastasya satravah |
sthiraam sukeertimaarogyam labhate saasvatam sukham || ~1~6

iti nigaditavaakyavrtta tubhyam
sakalamapi svayamaanjaneya vrttam |
api nijajanarakshanaikadeeksho
vasaga tadeeya mahaamanuprabhaavah || ~1~7

iti sree hanumat kavacham ||