WhatsApp Icon
WhatsApp Icon
Hundi Icon

Shri shiva hrdayam

 

asya
sree
shivahrdayastotra
mahaamantrasya
vaamadeva
rshih
pamktyaischandhah
sreesaambasadaashiva
devataah
om
beejam
namah
saktih
shivaayeti
keelakam
mama
chaturvarga
phalaaptaye
sreesaambasadaashiva
hrdaya
mantra
jape
viniyogah |

rshyaadinyaasah |
vaamadeva
rshibhyo
namah
sirasi |
pamktyaischandase
namah
mukhe |
sreesaambasadaashivaaya
devataayai
namah
hrdi |
om
beejaaya
namah
guhye |
namah
saktaye
namah
paadayoh |
shivaayeti
keelakaaya
namah
naabhau |
viniyogaaya
namah
idi
karasampute |

karanyaasah |
om
sadaashivaaya
amgushthaabhyaam
namah |
nam
gamgaadharaaya
tarjaneebhyaam
namah |
mam
mrityunjayaaya
madhyamaabhyaam
namah |
sim
soolapaanaye
anaamikaabhyaam
namah |
vaam
pinaakapaanaye
kanishthikaabhyaam
namah |
yam
umaapataye
karatalakaraprshthaabhyaam
namah |

amganyaasah |
om
sadaashivaaya
hrdayaaya
namah |
nam
gamgaadharaaya
sirase
svaahaa |
mam
mrityunjayaaya
sikhaayai
vashat |
sim
soolapaanaye
kavachaaya
hum |
vaam
pinaakapaanaye
netratrayaaya
vaushat |
yam
umaapataye
astraaya
phat |
bhoorbhuvassuvaromitidigbhamdhah |

dhyaanam |
vaamaamkanyasta
vaametarakarakamalaayaastathaa
vaamahasta
nyastaa
raktotpalaayaah
stanaparivilasadvaamahasta
priyaayaah |
sarvaakalpaabhiraamo
dhrta
parasuh
mrgaabheeshtadah
kaamchanaabhah
dhyeyah
padmaasanasthah
smara
lalitavapuh
sampade
paarvateesah ||

stotram |
om
pranavo
me
sirah
paatu
maayaabeejam
sikhaam
mama |
praasaado
hrdayam
paatu
namo
naabhim
sadaaఽvatu ||
~1 ||

lingam
me
shivah
paayaadashtaarnam
sarvasandhishu |
dhrvah
paadayugam
paatu
katim
maayaa
sadaaఽvatu ||
~2 ||

namah
shivaaya
kamtham
me
siro
maayaa
sadaaఽvatu |
saktyashtaarnah
sadaa
paayaadaapaadatalamastakam ||
~3 ||

sarvadikshu
cha
varnavyaahrt
panchaarnah
paapanaasanah |
vaagbeejapoorvah
panchaarno
vaachaam
siddhim
prayachchatu ||
~4 ||

lakshmeem
disatu
lakshyaarthah
kaamaadya
kaamamichchatu |
paraapoorvastu
panchaarnah
paralokam
prayachchatu ||
~5 ||

moksham
disatu
taaraadyah
kevalam
sarvadaaఽvatu |
tryaksharee
sahitah
sambhuh
tridivam
samprayachchatu ||
~6 ||

saubhaagya
vidyaa
sahitah
saubhaagyam
me
prayachchatu |
shodaseesamputatah
sambhuh
sarvadaa
maam
prarakshatu ||
~7 ||

evam
dvaadasa
bhedaani
vidyaayaah
sarvadaaఽvatu |
sarvamantrasvaroopascha
shivah
paayaanniramtaram ||
~8 ||

yamtraroopah
shivah
paatu
sarvakaalam
mahesvarah |
shivasyapeetham
maam
paatu
gurupeethasya
dakshine ||
~9 ||

vaame
ganapatih
paatu
sreedurgaa
puratoఽvatu |
kshetrapaalah
paschime
tu
sadaa
paatu
sarasvatee ||
~1~0 ||

aadhaarasaktih
kaalaagnirudro
maamdooka
samj~nitah |
aadikoormo
varaahascha
anamtah
prthivee
tathaa ||
~1~1 ||

etaanmaam
paatu
peethaadhah
sthitaah
sarvatra
devataah |
mahaarnave
jalamaye
maam
paayaadamrtaarnavah ||
~1~2 ||

ratnadveepe
cha
maam
paatu
saptadveepesvarah
tathaa |
tathaa
hemagirih
paatu
girikaanana
bhoomishu ||
~1~3 ||

maam
paatu
namdanodyaanam
vaapikodyaana
bhoomishu |
kalpavrkshah
sadaa
paatu
mama
kalpasahetushu ||
~1~4 ||

bhoomau
maam
paatu
sarvatra
sarvadaa
manibhootalam |
grham
me
paatu
devasya
ratnanirmitamamdapam ||
~1~5 ||

aasane
sayane
chaiva
ratnasimhaasanam
tathaa |
dharmam
j~naanam
cha
vairaagyamaisvaryam
chaaఽnugachchatu ||
~1~6 ||

athaaఽj~naanamavairaagyamanaisvaryam
cha
nasyatu |
sattvarajastamaschaiva
gunaan
rakshamtu
sarvadaa ||
~1~7 ||

moolam
vidyaa
tathaa
kamdo
naalam
padmam
cha
rakshatu |
patraani
maam
sadaa
paatu
kesaraah
karnikaaఽvatu ||
~1~8 ||

mamdaleshu
cha
maam
paatu
somasuryaagnimamdalam |
aatmaaఽtmaanam
sadaa
paatu
amtaraatmaamtaraatmakam ||
~1~9 ||

paatu
maam
paramaatmaaఽpi
j~naanaatmaa
parirakshatu |
vaamaa
jyeshthaa
tathaa
sreshthaa
raudree
kaalee
tathaiva
cha ||
~2~0 ||

kalapoorvaa
vikaranee
balapoorvaa
tathaiva
cha |
balapramathanee
chaapi
sarvabhootadamanyatha ||
~2~1 ||

manonmanee
cha
navamee
etaa
maam
paatu
devataah |
yogapeethah
sadaa
paatu
shivasya
paramasya
me ||
~2~2 ||

sreesivo
mastakam
paatu
brahmaramdhramumaaఽvatu |
hrdayam
hrdayam
paatu
sirah
paatu
siro
mama ||
~2~3 ||

sikhaam
sikhaa
sadaa
paatu
kavacham
kavachoఽvatu |
netratrayam
paatu
hastau
astram
cha
rakshatu ||
~2~4 ||

lalaatam
paatu
hrllekhaa
gaganam
naasikaaఽvatu |
raakaa
gamdayugam
paatu
oshthau
paatu
karaalikah ||
~2~5 ||

jihvaam
paatu
maheshvaaso
gaayatree
mukhamamdalam |
taalumoolam
tu
saavitree
jihvaamoolam
sarasvatee ||
~2~6 ||

vrshadhvajah
paatu
kamtham
kshetrapaalo
bhujau
mama |
chandeesvarah
paatu
vaksho
durgaa
kukshim
sadaaఽvatu ||
~2~7 ||

skando
naabhim
sadaa
paatu
namdee
paatu
katidvayam |
paarsvau
vighnesvarah
paatu
paatu
senaapatirvalim ||
~2~8 ||

braahmeelingam
sadaa
paayaadasitaamgaadibhairavaah |
rurubhairava
yuktaa
cha
gudam
paayaanmahesvarah ||
~2~9 ||

chandayuktaa
cha
kaumaaree
choruyugmam
cha
rakshatu |
vaishnavee
krodhasamyuktaa
jaanuyugmam
sadaaఽvatu ||
~3~0 ||

unmattayuktaa
vaaraahee
jamghaayugmam
prarakshatu |
kapaalayuktaa
maahemdree
gulphau
me
parirakshatu ||
~3~1 ||

chaamumdaa
bheeshanayutaa
paadaprshthe
sadaaఽvatu |
samhaarenayutaa
lakshmee
rakshet
paadatale
ubhe ||
~3~2 ||

prthagashtau
maatarastu
nakhaan
rakshamtu
sarvadaa |
rakshamtu
romakoopaani
asitaamgaadibhairavaah ||
~3~3 ||

vajrahastascha
maam
paayaadimdrah
poorve
cha
sarvadaa |
aagneyyaam
disi
maam
paatu
sakti
hastoఽnalo
mahaan ||
~3~4 ||

dandahasto
yamah
paatu
dakshinaadisi
sarvadaa |
nirrtih
khadgahastascha
nairrtyaam
disi
rakshatu ||
~3~5 ||

prateechyaam
varunah
paatu
paasahastascha
maam
sadaa |
vaayavyaam
disi
maam
paatu
dhvajahastah
sadaagatih ||
~3~6 ||

udeechyaam
tu
kuberastu
gadaahastah
prataapavaan |
soolapaanih
shivah
paayaadeesaanyaam
disi
maam
sadaa ||
~3~7 ||

kamamdaludharo
brahmaa
oordhvam
maam
parirakshatu |
adhastaadvishnuravyaktaschakrapaanih
sadaaఽvatu ||
~3~8 ||

om
hraum
eesaano
me
sirah
paayaat |
om
hraim
mukham
tatpurushoఽvatu ||
~3~9 ||

om
hroom
aghoro
hrdayam
paatu |
om
hreem
vaamadevastu
guhyakam ||
~4~0 ||

om
hraam
sadyojaatastu
me
paadau |
om
hraam
hreem
hroom
hraim
hraum
hrah
paatu
me
sikhaam ||
~4~1 ||

phalasruti |
anuktamapi
yat
sthaanam
tatsarvam
sankaroఽvatu |
iti
me
kathitam
namdin
shivasya
hrdayam
param ||
~4~2 ||

mantrayamtrastha
devaanaam
rakshanaatmakamadbhutam |
sahasraavartanaatsiddhim
praapnuyaanmantravittamah ||
~4~3 ||

shivasya
hrdayenaiva
nityam
saptaabhimamtritam |
toyam
peetvepsitaam
siddhim
mamdalaallabhate
narah ||
~4~4 ||

vamdhyaa
putravatee
bhooyaat
rogee
rogaat
vimuchyate |
chandra
suryagrahe
nadyaam
naabhimaatrodake
sthitah ||
~4~5 ||

mokshaamtam
prajepedbhaktyaa
sarvasiddheesvaro
bhavet |
rudrasamkhyaa
japaadrogee
neerogee
jaayate
kshanaat ||
~4~6 ||

uposhitah
pradoshe
cha
sraavanyaam
somavaasare |
shivam
sampoojya
yatnena
hrdayam
tatparo
japet ||
~4~7 ||

krtrimeshu
cha
rogeshu
vaatapittajvareshu
cha |
trisaptamamtritam
toyam
peetvaaఽrogyamavaapnuyaat ||
~4~8 ||

nityamashtottarasatam
shivasya
hrdayam
japet |
mamdalaallabhate
namdin
siddhidam
naatra
samsayah ||
~4~9 ||

kim
bahooktena
namdeesa
shivasya
hrdayasya
cha |
japitvaatu
mahesasya
vaahanatvamavaapsyasi ||
~5~0 ||

iti
sreelingapuraane
uttarabhaage
vaamadevanamdeesvarasamvaade
shivahrdayastotra
niroopanam
naama
ashtashashtitamodhyaayah
samaaptah |